NCERT Solution for Class 10 Sanskrit Chapter 1 शुचिपर्यावर्णम्
अभ्यासः
1. एकपदेन उत्तरं लिखत–
(क) अत्र जीवितं कीदृशं जातम्?
दुर्वहम्
(ख) अनिशं महानगरेमध्ये किं प्रचलती?
कालायसचक्रम्
(ग) कुत्सितवृत्तिमश्रित्यं किमस्ती?
भयम्
(घ) अहं कस्मै जीवनं कामये?
मानवाय
(ङ) केषां माला रमणीयाः?
हरिततरूणां ललितलतानां च
2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत–
(क) कविः किमर्थं प्रकृतेः शरणम् इच्छति?
उ. नगरेषु जीवनं दुर्वहं जातम्। अतः कविः प्रकृतेः शरणम् इच्छति।
(ख) कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?
उ. महानगरेषु वाहनानाम् अतिरेकः पंकः धावति। अस्मात् कारणात् तत्र संसरणं कठिनं वर्तते।
(ग) अस्माकं पर्यावरणे किं किं दूषितम् अस्ति?
उ. अस्माकं पर्यावरणे वायुमण्डलम्, जलम्, धरातलम्, भक्ष्यं च सर्वं दूषितम् अस्ति।
(घ) कविः कुत्र सञ्चरणं कर्तुम् इच्छति?
उ. कविः नगरात् दूरम् एकान्तकान्तारे सञ्चरणं कर्तुम् इच्छति।
(ङ) स्वस्थजीवनाय कीदृशं वातावरणे भ्रमणीयम्?
उ. स्वस्थजीवनाय खगाकुलकलरव–गुञ्जितवनदेशं वातावरणे भ्रमणीयम्।
(च) अन्तिमे पद्यांशे कविः का कामना अस्ति?
उ. अन्तिमे पद्यांशे कविः कामना अस्ति यत् पाषाणी सभ्यता निस्सर्ग समाविष्टा न स्यात्। मानवाय जीवनं कामय, जीवनं मरणं न।
3. सन्धि/सन्धिविच्छेदं कृतः–
(क) प्रकृतेः + इव = प्रकृतेव
(ख) स्यात् + न + एव = स्यान्नैव
(ग) हि + अनन्ताः = ह्रानन्ताः
(घ) बहिः + अन्तः + जगति = बहिरन्तर्जगति
(ङ) अस्मात् + नगरात् = अस्मान्नगरात्
(च) सम् + चरणम् = सचरणम्
(छ) धूमम् + मुञ्चति = धूमम्मुचति
4. अधोलिखितानां अव्ययानां सहायता रिक्तस्थानानि पूरयत—
भृशम् , यत्र, तत्र, अत्र, अपि, एव, सदा, बहिः :
(क) इदानीं वायुमण्डलं भृशम् प्रस्तुतमस्ति।
(ख) अत्र जीवनं दुर्वहं अस्ति।
(ग) प्राकृतिक–वातावरणे क्षणं सञ्चरणम् अपि लाभदायकं भवति।
(घ) पर्यावरणस्य संरक्षणम् एव प्रकृतेः आराधना।
(ङ) सदा समयस्य सदुपयोगः करणीयः।
(च) भूमिगत–समये बहिः गमनमेव उचितं भवति।
(छ) यत्र हरितिमा तत्र शुचि पर्यावरणम्।
5. (अ) अधोलिखितानां पदानां पर्यायवदं लिखत—
(क) सलिलम् — जलम्
(ख) आम्रम् — रसालम्
(ग) वनम् — कान्तारम्
(घ) शरीरम् — तनुः
(ङ) कुण्ठितम् — वक्रम्
(च) पाषाणः — प्रस्तरः
5. (आ) अधोलिखितपदानां विलोमपदानि पाठात् चिन्त्वा लिखत–
(क) सुखम् — दु:खम्
(ख) दूषितम् — शुद्धिः
(ग) गृह्णाति — मुञ्चति
(घ) निर्मलम् — सामलम्
(ङ) दानवाय — मानवाय
(च) सात्त्वः — असात्त्वः
6. उदाहरणमुसृत्य पाठात् चिन्त्वा च समस्तपदानि समासनाम च लिखत—
यथा–विग्रह पदानि | समस्तपदं | समासनाम
(क) मलेन सहितम् — सामलम् — अव्ययीभाव
(ख) हरिता: च ये तरव: (तेषाम्) — हरिततरूणाम् — कर्मधारयः
(ग) ललिता: च या: लता: (तासाम्) — ललितलतानाम् — कर्मधारयः
(घ) नवा मालिका — नवमालिका — कर्मधारयः
(ङ) धृत: सुखसन्देश: येन (तम्) — धृतसुखसन्देशम् — बहुव्रीहिः
(च) कञ्जलम्ः इव मलिनम् — कञ्जलमलिनम् — कर्मधारयः
(छ) दु:सह: इन्द्रिय: — दु:सहिन्द्रियः — कर्मधारयः
7. रेखाङ्कित-पदाधारित प्रश्ननिर्माणं कुर्त–
(क) शकटीयानम् कञ्जलमलिनं धूमं मुञ्चति।
उ. शकटीयानं कीदृशं धूमं मुञ्चति?
(ख) उद्याने पक्षिणां कलरवं चेतः प्रसादयति।
उ. उद्याने केषां कलरवं चेतः प्रसादयति?
(ग) पाषाणीसख्यतायां लतातरुगुल्मा: प्रस्तरतले पिष्टा: सन्ति।
उ. पाषाणीसख्यतायां के प्रस्तरतले पिष्टा: सन्ति?
(घ) महानगरेषु वाहनानाम् अनन्ता: पङ्क्तयः धावन्ति।
उ. कुत्र वाहनानां अनन्ताः पङ्क्तयः धावन्ति?
(ङ) प्रकृत्या: सन्निधौ वास्तविकं सुखं विद्यते ।
उ. कस्य: सन्निधौ वास्तविकं सुखं विद्यते ?
Comments are closed.