NCERT Solution for Class 10 Sanskrit Chapter 3 शिशुलालनम्
अभ्यास
Thank you for reading this post, don't forget to subscribe!1. एकपदेन उत्तरं लिखत–
(क) कुशलवोे कम् उपसृत्य प्रणमतः?
रामम्
(ख) तपोवनवासिनः कुशस्य मातरं केन नाम्ना आह्रवयन्ति?
देवी
(ग) वयोSनुरोधात् कः लालनीय भवति ?
शिशुजन:
(घ) केन सम्बन्धेन वाल्मीकि: लवकुशयो: गुरु:?
उपनयनोपदेशेन
(ङ) कुत्र लवकुशयो: पितु: नाम न व्यवह्रियते ?
तमकं
2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत–
(क) रामम् कुशलवाक्याणि: कण्ठलक्ष्मणस्यः स्पर्श: इन्द्रध्वजः आसीत।
उत्तर रामाय कुशलवायौ: कण्ठाश्लेषस्य स्पर्श: हृदयग्राही आसीत।
(ख) राम लवकुशौ कुत्र उपवेशयितुम् कथयति।
उत्तर राम लवकुशौ सवाड्के स्वकं उपवेशयितुम् कथयति।
(ग) बालभावत् हिमकर: कुत्र विराजते?
उत्तर बालभावत् हिमकर: पशुपति-मस्तके विराजते।
(घ) कुशलवयो: वंशस्य कर्त्ता क: ?
उत्तर कुशलवयो: वंशस्य कर्त्ता सहस्रदीधिति: आसीत्।
(ङ) कुशलवयो: मातरं वाल्मीकि: केन नाम्ना आहृयति ?
उत्तर कुशलवयो: मातरं वाल्मीकि: ‘वधू’ इति नाम आहृयति ।
NCERT Solution for Class 10 Sanskrit Chapter 3 शिशुलालनम्