NCERT Solution for Class 10 Sanskrit Chapter 5 सुभाषितनी
1. एकपदेन उत्तरं लिखत–
(क) मानुष्याणां महान् रिपु: कः?
आलस्यं
(ख) गुणी किं वेत्ति?
गुणम्
(ग) केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता?
महताम्
(घ) पशुना अपि कीदृश: गृहयते?
उदीरितोSर्थ
(ङ) उदयसमये अस्तमयसमये च कः रक्तः भवति?
सूर्यः