NCERT Solutions for Class 9 Sanskrit Chapter 4 सूक्तिमौक्तिकम्
1. एकपदेन उत्तरं लिखत
(क) वित्ततः श्रीण: कीदृश: भवति?
अक्षीण:।
(ख) कस्य प्रतिकूलानि कार्याणि परेषां न समाचरेत् ?
आत्मन:।
(ग) कुत्र दरिद्रता न भवेत्?
वचने।
(घ) वृक्षा: स्वयं कानि न खादन्ति ?
फलानि।
(ङ) का पुरा लघ्वी भवति?
सज्जनानां मैत्री/परार्द्धस्य छात्रा।
2. अधोलिखितप्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-