NCERT Solutions for Class 9 Sanskrit Chapter 3

NCERT Solutions for Class 9 Sanskrit Chapter 3 गोदोहनम्

1. एकपदेन उत्तरं लिखत
(क) मल्लिका पूजार्थं सखीभिः सह कुत्र गच्छति स्म?
(ख) उमायाः पितामहेन कति सेटकमितं दुग्धम् अपेक्ष्यते स्म?
(ग) कुम्भकारः घटान् किमर्थं रचयति?
(घ) कानि चन्दनस्य जिह्वालोलुपतां वर्धन्ते स्म?
(ङ) नन्दिन्याः पादप्रहारैः कः रक्तरञ्जितः अभवत्?
उत्तर:
(क) काशीविश्वनाथमन्दिरं
(ख) त्रिंशत् सेटकपरिमितम्
(ग) जीविकाहेतोः
(घ) मोदकानि
(ङ) चन्दनः

Thank you for reading this post, don't forget to subscribe!

2. पूर्णवाक्येन उत्तरं लिखत
(क) मल्लिका चन्दनश्च मासपर्यन्तं धेनोः कथम् अकुरुताम्?
(ख) कालः कस्य रसं पिबति?
(ग) घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः किं वदति?
(घ) मल्लिकया किं दृष्टा धेनौः ताडनस्य वास्तविकं कारणं ज्ञातम्?
(ङ) मासपर्यन्तं धेनोः अदोहनस्य किं कारणमासीत?
उत्तर:
(क) मल्लिका चन्दनः च मासपर्यन्तं दुग्धदोहनं विहाय केवलं नन्दिन्याः सेवां एव अकुरुताम्।
(ख) क्षिप्रम् अक्रियमाणस्य आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः तत् रसं कालः पिबति।
(ग) घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुम् प्रयतते तदा कुम्भकारः वदति, “नाहं पापकर्म करोमि। त्वाम् आभूषणविहीनां कर्तुम् न इच्छामि, नयतु यथाभिलषितान् घटान्। दुग्धं विक्रीय एव घटमूल्यं ददातु।”
(घ) मासपर्यन्तं दोहनं न कृतम् अतएव दुग्धं शुष्कं जातम्। दुग्धहीना धेनुः पीडम् अनुभवति। एतत् दृष्ट्वा मल्लिकया धेनोः ताडनस्य वास्तविकं कारणं ज्ञातम्।
(ङ) चन्दनस्य बहुधनलोभः एव मासपर्यन्तं अदोहनस्य कारणम् आसीत्।


3. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत
(क) मल्लिका सखीभिः सह धर्मयात्रायै गच्छति स्म।
(ख) चन्दनः दुग्धदोहनं कृत्वा एव स्वप्रातराशस्य प्रबन्धम् अकरोत्।
(ग) मोदकानि पूजानिमित्तानि रचितानि आसन्।
(घ) मल्लिका स्वपतिं चतुरतमं मन्यते।
(ङ) नन्दिनी पादाभ्यां ताडयित्वा चन्दनं रक्तरञ्जितं करोति।
उत्तर:
(क) मल्लिका काभिः सह धर्मयात्रायै गच्छति स्म?
(ख) चन्दनः दुग्धदोहनं कृत्वा एव कस्य प्रबन्धम् अकरोत्?
(ग) कानि पूजानिमितानि रचितानि आसन्?
(घ) मल्लिका स्वपतिं कीदृशं मन्यते?
(ङ) का पादाभ्याम् ताडयित्वा चन्दनं रक्तरञ्जितं करोति?

4. मञ्जूषायाः सहायतया भावार्थे रिक्तस्थानानि पूरयत
गृहव्यवस्थायै, उत्पादयेत्, समर्थकः, धर्मयात्रायाः, मङ्गलकामनाम्, कल्याणकारिणः।
यदा चन्दनः स्वपत्न्या काशीविश्वनाथं प्रति …………….. विषये जानाति तदा सः क्रोधितः न भवति यत् तस्याः पत्नी तं …………….. कथयित्वा सखीभिः सह भ्रमणाय गच्छति अपि तु तस्याः यात्रायाः कृते ……………. कुर्वन् कथयति यत् तव मार्गाः शिवाः अर्थात् …………… भवन्तु। मार्गे काचिदपि बाधाः तव कृते समस्यां न …….. एतेन सिध्यति यत् चन्दनः नारीस्वतन्त्रतायाः ……………. आसीत्।
उत्तर:
धर्मयात्रायाः
गृहव्यवस्थायै
मङ्गलकामनाम्
कल्याणकारिणः
उत्पादयेत्
समर्थकः

5. घटनाक्रमानुसारं लिखत-
(क) सा सखीभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिरं प्रति गच्छति।
(ख) उभौ नन्दिन्याः सर्वविधपरिचर्यां कुरुतः।
(ग) उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।
(घ) मल्लिका पूजार्थं मोदकानि रचयति।
(ङ) उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।
(च) कार्याणि समये करणीयानि इति चन्दनः नन्दिन्याः पादप्रहारेण अवगच्छति।
(छ) चन्दनः उत्सवसमये अधिकं दुग्धं प्राप्तुं मासपर्यन्तं दोहनं न करोति।
(ज) चन्दनस्य पत्नी तीर्थयात्रां समाप्य गृहं प्रत्यागच्छति।
उत्तर:
(क) मल्लिका पूजार्थं मोदकानि रचयति।
(ख) सा सखीभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिरं प्रति गच्छति।
(ग) उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।
(घ) चन्दनः उत्सवसमये अधिकं दुग्धं प्राप्तुम् मासपर्यन्तं दोहनं न करोति।
(ङ) चन्दनस्य पत्नी तीर्थयात्रां समाप्य गृहं प्रत्यागच्छति।
(च) उभौ नन्दिन्याः सर्वविधपरिचर्यां कुरुतः।
(छ) उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।
(ज) कार्याणि समये करणीयानि इति चन्दनः नन्दिन्याः पादप्रहारेण अवगच्छति।

6. अधोलिखितानि वाक्यानि कः कं प्रति कथयति इति प्रदत्तस्थाने लिखत
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम् 1
उत्तर:
कः/का — कं/काम्
(क) उमा — चन्दनम्
(ख) चन्दनः — उमाम्
(ग) चन्दनः — देवेशम्
(घ) देवेशः — मल्लिकाम्
(ङ) चन्दनः — मल्लिकाम्

7. पाठस्य आधारेण प्रदत्तपदानां सन्धिं/सन्धिच्छेदं वा कुरुत
(क) शिवास्ते = …………. + ………….
(ख) मनः हरः = …………. + ………….
(ग) सप्ताहान्ते = …………. + ………….
(घ) नेच्छामि = …………. + ………….
(ङ) अत्युत्तमः = …………. + ………….
उत्तर:
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम् 2

(अ) पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत
(क) करणीयम् = ……… + …..
(ख) वि+की+ल्यप = ………
(ग) पठितम् = ……… + …..
(घ) ताडय्+क्त्वा = ………
(ङ) दोग्धुम् = ……… + …..
उत्तर:
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम् 3



BrightWay Coaching Academy

Scroll to Top